Sanskrit tools

Sanskrit declension


Declension of श्रेणीबन्ध śreṇībandha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रेणीबन्धः śreṇībandhaḥ
श्रेणीबन्धौ śreṇībandhau
श्रेणीबन्धाः śreṇībandhāḥ
Vocative श्रेणीबन्ध śreṇībandha
श्रेणीबन्धौ śreṇībandhau
श्रेणीबन्धाः śreṇībandhāḥ
Accusative श्रेणीबन्धम् śreṇībandham
श्रेणीबन्धौ śreṇībandhau
श्रेणीबन्धान् śreṇībandhān
Instrumental श्रेणीबन्धेन śreṇībandhena
श्रेणीबन्धाभ्याम् śreṇībandhābhyām
श्रेणीबन्धैः śreṇībandhaiḥ
Dative श्रेणीबन्धाय śreṇībandhāya
श्रेणीबन्धाभ्याम् śreṇībandhābhyām
श्रेणीबन्धेभ्यः śreṇībandhebhyaḥ
Ablative श्रेणीबन्धात् śreṇībandhāt
श्रेणीबन्धाभ्याम् śreṇībandhābhyām
श्रेणीबन्धेभ्यः śreṇībandhebhyaḥ
Genitive श्रेणीबन्धस्य śreṇībandhasya
श्रेणीबन्धयोः śreṇībandhayoḥ
श्रेणीबन्धानाम् śreṇībandhānām
Locative श्रेणीबन्धे śreṇībandhe
श्रेणीबन्धयोः śreṇībandhayoḥ
श्रेणीबन्धेषु śreṇībandheṣu