Singular | Dual | Plural | |
Nominative |
श्रेण्यः
śreṇyaḥ |
श्रेण्यौ
śreṇyau |
श्रेण्याः
śreṇyāḥ |
Vocative |
श्रेण्य
śreṇya |
श्रेण्यौ
śreṇyau |
श्रेण्याः
śreṇyāḥ |
Accusative |
श्रेण्यम्
śreṇyam |
श्रेण्यौ
śreṇyau |
श्रेण्यान्
śreṇyān |
Instrumental |
श्रेण्येन
śreṇyena |
श्रेण्याभ्याम्
śreṇyābhyām |
श्रेण्यैः
śreṇyaiḥ |
Dative |
श्रेण्याय
śreṇyāya |
श्रेण्याभ्याम्
śreṇyābhyām |
श्रेण्येभ्यः
śreṇyebhyaḥ |
Ablative |
श्रेण्यात्
śreṇyāt |
श्रेण्याभ्याम्
śreṇyābhyām |
श्रेण्येभ्यः
śreṇyebhyaḥ |
Genitive |
श्रेण्यस्य
śreṇyasya |
श्रेण्ययोः
śreṇyayoḥ |
श्रेण्यानाम्
śreṇyānām |
Locative |
श्रेण्ये
śreṇye |
श्रेण्ययोः
śreṇyayoḥ |
श्रेण्येषु
śreṇyeṣu |