Sanskrit tools

Sanskrit declension


Declension of श्रेण्य śreṇya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रेण्यः śreṇyaḥ
श्रेण्यौ śreṇyau
श्रेण्याः śreṇyāḥ
Vocative श्रेण्य śreṇya
श्रेण्यौ śreṇyau
श्रेण्याः śreṇyāḥ
Accusative श्रेण्यम् śreṇyam
श्रेण्यौ śreṇyau
श्रेण्यान् śreṇyān
Instrumental श्रेण्येन śreṇyena
श्रेण्याभ्याम् śreṇyābhyām
श्रेण्यैः śreṇyaiḥ
Dative श्रेण्याय śreṇyāya
श्रेण्याभ्याम् śreṇyābhyām
श्रेण्येभ्यः śreṇyebhyaḥ
Ablative श्रेण्यात् śreṇyāt
श्रेण्याभ्याम् śreṇyābhyām
श्रेण्येभ्यः śreṇyebhyaḥ
Genitive श्रेण्यस्य śreṇyasya
श्रेण्ययोः śreṇyayoḥ
श्रेण्यानाम् śreṇyānām
Locative श्रेण्ये śreṇye
श्रेण्ययोः śreṇyayoḥ
श्रेण्येषु śreṇyeṣu