Sanskrit tools

Sanskrit declension


Declension of श्रैण्य śraiṇya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रैण्यः śraiṇyaḥ
श्रैण्यौ śraiṇyau
श्रैण्याः śraiṇyāḥ
Vocative श्रैण्य śraiṇya
श्रैण्यौ śraiṇyau
श्रैण्याः śraiṇyāḥ
Accusative श्रैण्यम् śraiṇyam
श्रैण्यौ śraiṇyau
श्रैण्यान् śraiṇyān
Instrumental श्रैण्येन śraiṇyena
श्रैण्याभ्याम् śraiṇyābhyām
श्रैण्यैः śraiṇyaiḥ
Dative श्रैण्याय śraiṇyāya
श्रैण्याभ्याम् śraiṇyābhyām
श्रैण्येभ्यः śraiṇyebhyaḥ
Ablative श्रैण्यात् śraiṇyāt
श्रैण्याभ्याम् śraiṇyābhyām
श्रैण्येभ्यः śraiṇyebhyaḥ
Genitive श्रैण्यस्य śraiṇyasya
श्रैण्ययोः śraiṇyayoḥ
श्रैण्यानाम् śraiṇyānām
Locative श्रैण्ये śraiṇye
श्रैण्ययोः śraiṇyayoḥ
श्रैण्येषु śraiṇyeṣu