Singular | Dual | Plural | |
Nominative |
श्रेता
śretā |
श्रेतारौ
śretārau |
श्रेतारः
śretāraḥ |
Vocative |
श्रेतः
śretaḥ |
श्रेतारौ
śretārau |
श्रेतारः
śretāraḥ |
Accusative |
श्रेतारम्
śretāram |
श्रेतारौ
śretārau |
श्रेतॄन्
śretṝn |
Instrumental |
श्रेत्रा
śretrā |
श्रेतृभ्याम्
śretṛbhyām |
श्रेतृभिः
śretṛbhiḥ |
Dative |
श्रेत्रे
śretre |
श्रेतृभ्याम्
śretṛbhyām |
श्रेतृभ्यः
śretṛbhyaḥ |
Ablative |
श्रेतुः
śretuḥ |
श्रेतृभ्याम्
śretṛbhyām |
श्रेतृभ्यः
śretṛbhyaḥ |
Genitive |
श्रेतुः
śretuḥ |
श्रेत्रोः
śretroḥ |
श्रेतॄणाम्
śretṝṇām |
Locative |
श्रेतरि
śretari |
श्रेत्रोः
śretroḥ |
श्रेतृषु
śretṛṣu |