Sanskrit tools

Sanskrit declension


Declension of श्रेतृ śretṛ, m.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative श्रेता śretā
श्रेतारौ śretārau
श्रेतारः śretāraḥ
Vocative श्रेतः śretaḥ
श्रेतारौ śretārau
श्रेतारः śretāraḥ
Accusative श्रेतारम् śretāram
श्रेतारौ śretārau
श्रेतॄन् śretṝn
Instrumental श्रेत्रा śretrā
श्रेतृभ्याम् śretṛbhyām
श्रेतृभिः śretṛbhiḥ
Dative श्रेत्रे śretre
श्रेतृभ्याम् śretṛbhyām
श्रेतृभ्यः śretṛbhyaḥ
Ablative श्रेतुः śretuḥ
श्रेतृभ्याम् śretṛbhyām
श्रेतृभ्यः śretṛbhyaḥ
Genitive श्रेतुः śretuḥ
श्रेत्रोः śretroḥ
श्रेतॄणाम् śretṝṇām
Locative श्रेतरि śretari
श्रेत्रोः śretroḥ
श्रेतृषु śretṛṣu