Sanskrit tools

Sanskrit declension


Declension of श्रेयस्काम śreyaskāma, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रेयस्कामम् śreyaskāmam
श्रेयस्कामे śreyaskāme
श्रेयस्कामानि śreyaskāmāni
Vocative श्रेयस्काम śreyaskāma
श्रेयस्कामे śreyaskāme
श्रेयस्कामानि śreyaskāmāni
Accusative श्रेयस्कामम् śreyaskāmam
श्रेयस्कामे śreyaskāme
श्रेयस्कामानि śreyaskāmāni
Instrumental श्रेयस्कामेन śreyaskāmena
श्रेयस्कामाभ्याम् śreyaskāmābhyām
श्रेयस्कामैः śreyaskāmaiḥ
Dative श्रेयस्कामाय śreyaskāmāya
श्रेयस्कामाभ्याम् śreyaskāmābhyām
श्रेयस्कामेभ्यः śreyaskāmebhyaḥ
Ablative श्रेयस्कामात् śreyaskāmāt
श्रेयस्कामाभ्याम् śreyaskāmābhyām
श्रेयस्कामेभ्यः śreyaskāmebhyaḥ
Genitive श्रेयस्कामस्य śreyaskāmasya
श्रेयस्कामयोः śreyaskāmayoḥ
श्रेयस्कामानाम् śreyaskāmānām
Locative श्रेयस्कामे śreyaskāme
श्रेयस्कामयोः śreyaskāmayoḥ
श्रेयस्कामेषु śreyaskāmeṣu