Sanskrit tools

Sanskrit declension


Declension of श्रेयस्कामता śreyaskāmatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रेयस्कामता śreyaskāmatā
श्रेयस्कामते śreyaskāmate
श्रेयस्कामताः śreyaskāmatāḥ
Vocative श्रेयस्कामते śreyaskāmate
श्रेयस्कामते śreyaskāmate
श्रेयस्कामताः śreyaskāmatāḥ
Accusative श्रेयस्कामताम् śreyaskāmatām
श्रेयस्कामते śreyaskāmate
श्रेयस्कामताः śreyaskāmatāḥ
Instrumental श्रेयस्कामतया śreyaskāmatayā
श्रेयस्कामताभ्याम् śreyaskāmatābhyām
श्रेयस्कामताभिः śreyaskāmatābhiḥ
Dative श्रेयस्कामतायै śreyaskāmatāyai
श्रेयस्कामताभ्याम् śreyaskāmatābhyām
श्रेयस्कामताभ्यः śreyaskāmatābhyaḥ
Ablative श्रेयस्कामतायाः śreyaskāmatāyāḥ
श्रेयस्कामताभ्याम् śreyaskāmatābhyām
श्रेयस्कामताभ्यः śreyaskāmatābhyaḥ
Genitive श्रेयस्कामतायाः śreyaskāmatāyāḥ
श्रेयस्कामतयोः śreyaskāmatayoḥ
श्रेयस्कामतानाम् śreyaskāmatānām
Locative श्रेयस्कामतायाम् śreyaskāmatāyām
श्रेयस्कामतयोः śreyaskāmatayoḥ
श्रेयस्कामतासु śreyaskāmatāsu