Sanskrit tools

Sanskrit declension


Declension of श्रेयस्कृत् śreyaskṛt, n.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative श्रेयस्कृत् śreyaskṛt
श्रेयस्कृती śreyaskṛtī
श्रेयस्कृन्ति śreyaskṛnti
Vocative श्रेयस्कृत् śreyaskṛt
श्रेयस्कृती śreyaskṛtī
श्रेयस्कृन्ति śreyaskṛnti
Accusative श्रेयस्कृत् śreyaskṛt
श्रेयस्कृती śreyaskṛtī
श्रेयस्कृन्ति śreyaskṛnti
Instrumental श्रेयस्कृता śreyaskṛtā
श्रेयस्कृद्भ्याम् śreyaskṛdbhyām
श्रेयस्कृद्भिः śreyaskṛdbhiḥ
Dative श्रेयस्कृते śreyaskṛte
श्रेयस्कृद्भ्याम् śreyaskṛdbhyām
श्रेयस्कृद्भ्यः śreyaskṛdbhyaḥ
Ablative श्रेयस्कृतः śreyaskṛtaḥ
श्रेयस्कृद्भ्याम् śreyaskṛdbhyām
श्रेयस्कृद्भ्यः śreyaskṛdbhyaḥ
Genitive श्रेयस्कृतः śreyaskṛtaḥ
श्रेयस्कृतोः śreyaskṛtoḥ
श्रेयस्कृताम् śreyaskṛtām
Locative श्रेयस्कृति śreyaskṛti
श्रेयस्कृतोः śreyaskṛtoḥ
श्रेयस्कृत्सु śreyaskṛtsu