Sanskrit tools

Sanskrit declension


Declension of श्रेयःकेत śreyaḥketa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रेयःकेतम् śreyaḥketam
श्रेयःकेते śreyaḥkete
श्रेयःकेतानि śreyaḥketāni
Vocative श्रेयःकेत śreyaḥketa
श्रेयःकेते śreyaḥkete
श्रेयःकेतानि śreyaḥketāni
Accusative श्रेयःकेतम् śreyaḥketam
श्रेयःकेते śreyaḥkete
श्रेयःकेतानि śreyaḥketāni
Instrumental श्रेयःकेतेन śreyaḥketena
श्रेयःकेताभ्याम् śreyaḥketābhyām
श्रेयःकेतैः śreyaḥketaiḥ
Dative श्रेयःकेताय śreyaḥketāya
श्रेयःकेताभ्याम् śreyaḥketābhyām
श्रेयःकेतेभ्यः śreyaḥketebhyaḥ
Ablative श्रेयःकेतात् śreyaḥketāt
श्रेयःकेताभ्याम् śreyaḥketābhyām
श्रेयःकेतेभ्यः śreyaḥketebhyaḥ
Genitive श्रेयःकेतस्य śreyaḥketasya
श्रेयःकेतयोः śreyaḥketayoḥ
श्रेयःकेतानाम् śreyaḥketānām
Locative श्रेयःकेते śreyaḥkete
श्रेयःकेतयोः śreyaḥketayoḥ
श्रेयःकेतेषु śreyaḥketeṣu