| Singular | Dual | Plural |
Nominative |
श्रेयःपरिश्रामः
śreyaḥpariśrāmaḥ
|
श्रेयःपरिश्रामौ
śreyaḥpariśrāmau
|
श्रेयःपरिश्रामाः
śreyaḥpariśrāmāḥ
|
Vocative |
श्रेयःपरिश्राम
śreyaḥpariśrāma
|
श्रेयःपरिश्रामौ
śreyaḥpariśrāmau
|
श्रेयःपरिश्रामाः
śreyaḥpariśrāmāḥ
|
Accusative |
श्रेयःपरिश्रामम्
śreyaḥpariśrāmam
|
श्रेयःपरिश्रामौ
śreyaḥpariśrāmau
|
श्रेयःपरिश्रामान्
śreyaḥpariśrāmān
|
Instrumental |
श्रेयःपरिश्रामेण
śreyaḥpariśrāmeṇa
|
श्रेयःपरिश्रामाभ्याम्
śreyaḥpariśrāmābhyām
|
श्रेयःपरिश्रामैः
śreyaḥpariśrāmaiḥ
|
Dative |
श्रेयःपरिश्रामाय
śreyaḥpariśrāmāya
|
श्रेयःपरिश्रामाभ्याम्
śreyaḥpariśrāmābhyām
|
श्रेयःपरिश्रामेभ्यः
śreyaḥpariśrāmebhyaḥ
|
Ablative |
श्रेयःपरिश्रामात्
śreyaḥpariśrāmāt
|
श्रेयःपरिश्रामाभ्याम्
śreyaḥpariśrāmābhyām
|
श्रेयःपरिश्रामेभ्यः
śreyaḥpariśrāmebhyaḥ
|
Genitive |
श्रेयःपरिश्रामस्य
śreyaḥpariśrāmasya
|
श्रेयःपरिश्रामयोः
śreyaḥpariśrāmayoḥ
|
श्रेयःपरिश्रामाणाम्
śreyaḥpariśrāmāṇām
|
Locative |
श्रेयःपरिश्रामे
śreyaḥpariśrāme
|
श्रेयःपरिश्रामयोः
śreyaḥpariśrāmayoḥ
|
श्रेयःपरिश्रामेषु
śreyaḥpariśrāmeṣu
|