Sanskrit tools

Sanskrit declension


Declension of श्रेयःपरिश्राम śreyaḥpariśrāma, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रेयःपरिश्रामः śreyaḥpariśrāmaḥ
श्रेयःपरिश्रामौ śreyaḥpariśrāmau
श्रेयःपरिश्रामाः śreyaḥpariśrāmāḥ
Vocative श्रेयःपरिश्राम śreyaḥpariśrāma
श्रेयःपरिश्रामौ śreyaḥpariśrāmau
श्रेयःपरिश्रामाः śreyaḥpariśrāmāḥ
Accusative श्रेयःपरिश्रामम् śreyaḥpariśrāmam
श्रेयःपरिश्रामौ śreyaḥpariśrāmau
श्रेयःपरिश्रामान् śreyaḥpariśrāmān
Instrumental श्रेयःपरिश्रामेण śreyaḥpariśrāmeṇa
श्रेयःपरिश्रामाभ्याम् śreyaḥpariśrāmābhyām
श्रेयःपरिश्रामैः śreyaḥpariśrāmaiḥ
Dative श्रेयःपरिश्रामाय śreyaḥpariśrāmāya
श्रेयःपरिश्रामाभ्याम् śreyaḥpariśrāmābhyām
श्रेयःपरिश्रामेभ्यः śreyaḥpariśrāmebhyaḥ
Ablative श्रेयःपरिश्रामात् śreyaḥpariśrāmāt
श्रेयःपरिश्रामाभ्याम् śreyaḥpariśrāmābhyām
श्रेयःपरिश्रामेभ्यः śreyaḥpariśrāmebhyaḥ
Genitive श्रेयःपरिश्रामस्य śreyaḥpariśrāmasya
श्रेयःपरिश्रामयोः śreyaḥpariśrāmayoḥ
श्रेयःपरिश्रामाणाम् śreyaḥpariśrāmāṇām
Locative श्रेयःपरिश्रामे śreyaḥpariśrāme
श्रेयःपरिश्रामयोः śreyaḥpariśrāmayoḥ
श्रेयःपरिश्रामेषु śreyaḥpariśrāmeṣu