Sanskrit tools

Sanskrit declension


Declension of श्रेयसितरा śreyasitarā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रेयसितरा śreyasitarā
श्रेयसितरे śreyasitare
श्रेयसितराः śreyasitarāḥ
Vocative श्रेयसितरे śreyasitare
श्रेयसितरे śreyasitare
श्रेयसितराः śreyasitarāḥ
Accusative श्रेयसितराम् śreyasitarām
श्रेयसितरे śreyasitare
श्रेयसितराः śreyasitarāḥ
Instrumental श्रेयसितरया śreyasitarayā
श्रेयसितराभ्याम् śreyasitarābhyām
श्रेयसितराभिः śreyasitarābhiḥ
Dative श्रेयसितरायै śreyasitarāyai
श्रेयसितराभ्याम् śreyasitarābhyām
श्रेयसितराभ्यः śreyasitarābhyaḥ
Ablative श्रेयसितरायाः śreyasitarāyāḥ
श्रेयसितराभ्याम् śreyasitarābhyām
श्रेयसितराभ्यः śreyasitarābhyaḥ
Genitive श्रेयसितरायाः śreyasitarāyāḥ
श्रेयसितरयोः śreyasitarayoḥ
श्रेयसितराणाम् śreyasitarāṇām
Locative श्रेयसितरायाम् śreyasitarāyām
श्रेयसितरयोः śreyasitarayoḥ
श्रेयसितरासु śreyasitarāsu