Sanskrit tools

Sanskrit declension


Declension of श्रेयसीतरा śreyasītarā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रेयसीतरा śreyasītarā
श्रेयसीतरे śreyasītare
श्रेयसीतराः śreyasītarāḥ
Vocative श्रेयसीतरे śreyasītare
श्रेयसीतरे śreyasītare
श्रेयसीतराः śreyasītarāḥ
Accusative श्रेयसीतराम् śreyasītarām
श्रेयसीतरे śreyasītare
श्रेयसीतराः śreyasītarāḥ
Instrumental श्रेयसीतरया śreyasītarayā
श्रेयसीतराभ्याम् śreyasītarābhyām
श्रेयसीतराभिः śreyasītarābhiḥ
Dative श्रेयसीतरायै śreyasītarāyai
श्रेयसीतराभ्याम् śreyasītarābhyām
श्रेयसीतराभ्यः śreyasītarābhyaḥ
Ablative श्रेयसीतरायाः śreyasītarāyāḥ
श्रेयसीतराभ्याम् śreyasītarābhyām
श्रेयसीतराभ्यः śreyasītarābhyaḥ
Genitive श्रेयसीतरायाः śreyasītarāyāḥ
श्रेयसीतरयोः śreyasītarayoḥ
श्रेयसीतराणाम् śreyasītarāṇām
Locative श्रेयसीतरायाम् śreyasītarāyām
श्रेयसीतरयोः śreyasītarayoḥ
श्रेयसीतरासु śreyasītarāsu