Sanskrit tools

Sanskrit declension


Declension of श्रेयोर्थिन् śreyorthin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative श्रेयोर्थी śreyorthī
श्रेयोर्थिनौ śreyorthinau
श्रेयोर्थिनः śreyorthinaḥ
Vocative श्रेयोर्थिन् śreyorthin
श्रेयोर्थिनौ śreyorthinau
श्रेयोर्थिनः śreyorthinaḥ
Accusative श्रेयोर्थिनम् śreyorthinam
श्रेयोर्थिनौ śreyorthinau
श्रेयोर्थिनः śreyorthinaḥ
Instrumental श्रेयोर्थिना śreyorthinā
श्रेयोर्थिभ्याम् śreyorthibhyām
श्रेयोर्थिभिः śreyorthibhiḥ
Dative श्रेयोर्थिने śreyorthine
श्रेयोर्थिभ्याम् śreyorthibhyām
श्रेयोर्थिभ्यः śreyorthibhyaḥ
Ablative श्रेयोर्थिनः śreyorthinaḥ
श्रेयोर्थिभ्याम् śreyorthibhyām
श्रेयोर्थिभ्यः śreyorthibhyaḥ
Genitive श्रेयोर्थिनः śreyorthinaḥ
श्रेयोर्थिनोः śreyorthinoḥ
श्रेयोर्थिनाम् śreyorthinām
Locative श्रेयोर्थिनि śreyorthini
श्रेयोर्थिनोः śreyorthinoḥ
श्रेयोर्थिषु śreyorthiṣu