Singular | Dual | Plural | |
Nominative |
श्रेष्ठम्
śreṣṭham |
श्रेष्ठे
śreṣṭhe |
श्रेष्ठानि
śreṣṭhāni |
Vocative |
श्रेष्ठ
śreṣṭha |
श्रेष्ठे
śreṣṭhe |
श्रेष्ठानि
śreṣṭhāni |
Accusative |
श्रेष्ठम्
śreṣṭham |
श्रेष्ठे
śreṣṭhe |
श्रेष्ठानि
śreṣṭhāni |
Instrumental |
श्रेष्ठेन
śreṣṭhena |
श्रेष्ठाभ्याम्
śreṣṭhābhyām |
श्रेष्ठैः
śreṣṭhaiḥ |
Dative |
श्रेष्ठाय
śreṣṭhāya |
श्रेष्ठाभ्याम्
śreṣṭhābhyām |
श्रेष्ठेभ्यः
śreṣṭhebhyaḥ |
Ablative |
श्रेष्ठात्
śreṣṭhāt |
श्रेष्ठाभ्याम्
śreṣṭhābhyām |
श्रेष्ठेभ्यः
śreṣṭhebhyaḥ |
Genitive |
श्रेष्ठस्य
śreṣṭhasya |
श्रेष्ठयोः
śreṣṭhayoḥ |
श्रेष्ठानाम्
śreṣṭhānām |
Locative |
श्रेष्ठे
śreṣṭhe |
श्रेष्ठयोः
śreṣṭhayoḥ |
श्रेष्ठेषु
śreṣṭheṣu |