Sanskrit tools

Sanskrit declension


Declension of श्रेष्ठा śreṣṭhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रेष्ठा śreṣṭhā
श्रेष्ठे śreṣṭhe
श्रेष्ठाः śreṣṭhāḥ
Vocative श्रेष्ठे śreṣṭhe
श्रेष्ठे śreṣṭhe
श्रेष्ठाः śreṣṭhāḥ
Accusative श्रेष्ठाम् śreṣṭhām
श्रेष्ठे śreṣṭhe
श्रेष्ठाः śreṣṭhāḥ
Instrumental श्रेष्ठया śreṣṭhayā
श्रेष्ठाभ्याम् śreṣṭhābhyām
श्रेष्ठाभिः śreṣṭhābhiḥ
Dative श्रेष्ठायै śreṣṭhāyai
श्रेष्ठाभ्याम् śreṣṭhābhyām
श्रेष्ठाभ्यः śreṣṭhābhyaḥ
Ablative श्रेष्ठायाः śreṣṭhāyāḥ
श्रेष्ठाभ्याम् śreṣṭhābhyām
श्रेष्ठाभ्यः śreṣṭhābhyaḥ
Genitive श्रेष्ठायाः śreṣṭhāyāḥ
श्रेष्ठयोः śreṣṭhayoḥ
श्रेष्ठानाम् śreṣṭhānām
Locative श्रेष्ठायाम् śreṣṭhāyām
श्रेष्ठयोः śreṣṭhayoḥ
श्रेष्ठासु śreṣṭhāsu