Sanskrit tools

Sanskrit declension


Declension of श्रेष्ठ śreṣṭha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रेष्ठम् śreṣṭham
श्रेष्ठे śreṣṭhe
श्रेष्ठानि śreṣṭhāni
Vocative श्रेष्ठ śreṣṭha
श्रेष्ठे śreṣṭhe
श्रेष्ठानि śreṣṭhāni
Accusative श्रेष्ठम् śreṣṭham
श्रेष्ठे śreṣṭhe
श्रेष्ठानि śreṣṭhāni
Instrumental श्रेष्ठेन śreṣṭhena
श्रेष्ठाभ्याम् śreṣṭhābhyām
श्रेष्ठैः śreṣṭhaiḥ
Dative श्रेष्ठाय śreṣṭhāya
श्रेष्ठाभ्याम् śreṣṭhābhyām
श्रेष्ठेभ्यः śreṣṭhebhyaḥ
Ablative श्रेष्ठात् śreṣṭhāt
श्रेष्ठाभ्याम् śreṣṭhābhyām
श्रेष्ठेभ्यः śreṣṭhebhyaḥ
Genitive श्रेष्ठस्य śreṣṭhasya
श्रेष्ठयोः śreṣṭhayoḥ
श्रेष्ठानाम् śreṣṭhānām
Locative श्रेष्ठे śreṣṭhe
श्रेष्ठयोः śreṣṭhayoḥ
श्रेष्ठेषु śreṣṭheṣu