Sanskrit tools

Sanskrit declension


Declension of श्रेष्ठतर śreṣṭhatara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रेष्ठतरः śreṣṭhataraḥ
श्रेष्ठतरौ śreṣṭhatarau
श्रेष्ठतराः śreṣṭhatarāḥ
Vocative श्रेष्ठतर śreṣṭhatara
श्रेष्ठतरौ śreṣṭhatarau
श्रेष्ठतराः śreṣṭhatarāḥ
Accusative श्रेष्ठतरम् śreṣṭhataram
श्रेष्ठतरौ śreṣṭhatarau
श्रेष्ठतरान् śreṣṭhatarān
Instrumental श्रेष्ठतरेण śreṣṭhatareṇa
श्रेष्ठतराभ्याम् śreṣṭhatarābhyām
श्रेष्ठतरैः śreṣṭhataraiḥ
Dative श्रेष्ठतराय śreṣṭhatarāya
श्रेष्ठतराभ्याम् śreṣṭhatarābhyām
श्रेष्ठतरेभ्यः śreṣṭhatarebhyaḥ
Ablative श्रेष्ठतरात् śreṣṭhatarāt
श्रेष्ठतराभ्याम् śreṣṭhatarābhyām
श्रेष्ठतरेभ्यः śreṣṭhatarebhyaḥ
Genitive श्रेष्ठतरस्य śreṣṭhatarasya
श्रेष्ठतरयोः śreṣṭhatarayoḥ
श्रेष्ठतराणाम् śreṣṭhatarāṇām
Locative श्रेष्ठतरे śreṣṭhatare
श्रेष्ठतरयोः śreṣṭhatarayoḥ
श्रेष्ठतरेषु śreṣṭhatareṣu