Sanskrit tools

Sanskrit declension


Declension of श्रेष्ठतरा śreṣṭhatarā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रेष्ठतरा śreṣṭhatarā
श्रेष्ठतरे śreṣṭhatare
श्रेष्ठतराः śreṣṭhatarāḥ
Vocative श्रेष्ठतरे śreṣṭhatare
श्रेष्ठतरे śreṣṭhatare
श्रेष्ठतराः śreṣṭhatarāḥ
Accusative श्रेष्ठतराम् śreṣṭhatarām
श्रेष्ठतरे śreṣṭhatare
श्रेष्ठतराः śreṣṭhatarāḥ
Instrumental श्रेष्ठतरया śreṣṭhatarayā
श्रेष्ठतराभ्याम् śreṣṭhatarābhyām
श्रेष्ठतराभिः śreṣṭhatarābhiḥ
Dative श्रेष्ठतरायै śreṣṭhatarāyai
श्रेष्ठतराभ्याम् śreṣṭhatarābhyām
श्रेष्ठतराभ्यः śreṣṭhatarābhyaḥ
Ablative श्रेष्ठतरायाः śreṣṭhatarāyāḥ
श्रेष्ठतराभ्याम् śreṣṭhatarābhyām
श्रेष्ठतराभ्यः śreṣṭhatarābhyaḥ
Genitive श्रेष्ठतरायाः śreṣṭhatarāyāḥ
श्रेष्ठतरयोः śreṣṭhatarayoḥ
श्रेष्ठतराणाम् śreṣṭhatarāṇām
Locative श्रेष्ठतरायाम् śreṣṭhatarāyām
श्रेष्ठतरयोः śreṣṭhatarayoḥ
श्रेष्ठतरासु śreṣṭhatarāsu