| Singular | Dual | Plural |
Nominative |
श्रेष्ठतरम्
śreṣṭhataram
|
श्रेष्ठतरे
śreṣṭhatare
|
श्रेष्ठतराणि
śreṣṭhatarāṇi
|
Vocative |
श्रेष्ठतर
śreṣṭhatara
|
श्रेष्ठतरे
śreṣṭhatare
|
श्रेष्ठतराणि
śreṣṭhatarāṇi
|
Accusative |
श्रेष्ठतरम्
śreṣṭhataram
|
श्रेष्ठतरे
śreṣṭhatare
|
श्रेष्ठतराणि
śreṣṭhatarāṇi
|
Instrumental |
श्रेष्ठतरेण
śreṣṭhatareṇa
|
श्रेष्ठतराभ्याम्
śreṣṭhatarābhyām
|
श्रेष्ठतरैः
śreṣṭhataraiḥ
|
Dative |
श्रेष्ठतराय
śreṣṭhatarāya
|
श्रेष्ठतराभ्याम्
śreṣṭhatarābhyām
|
श्रेष्ठतरेभ्यः
śreṣṭhatarebhyaḥ
|
Ablative |
श्रेष्ठतरात्
śreṣṭhatarāt
|
श्रेष्ठतराभ्याम्
śreṣṭhatarābhyām
|
श्रेष्ठतरेभ्यः
śreṣṭhatarebhyaḥ
|
Genitive |
श्रेष्ठतरस्य
śreṣṭhatarasya
|
श्रेष्ठतरयोः
śreṣṭhatarayoḥ
|
श्रेष्ठतराणाम्
śreṣṭhatarāṇām
|
Locative |
श्रेष्ठतरे
śreṣṭhatare
|
श्रेष्ठतरयोः
śreṣṭhatarayoḥ
|
श्रेष्ठतरेषु
śreṣṭhatareṣu
|