| Singular | Dual | Plural |
Nominative |
श्रेष्ठत्वम्
śreṣṭhatvam
|
श्रेष्ठत्वे
śreṣṭhatve
|
श्रेष्ठत्वानि
śreṣṭhatvāni
|
Vocative |
श्रेष्ठत्व
śreṣṭhatva
|
श्रेष्ठत्वे
śreṣṭhatve
|
श्रेष्ठत्वानि
śreṣṭhatvāni
|
Accusative |
श्रेष्ठत्वम्
śreṣṭhatvam
|
श्रेष्ठत्वे
śreṣṭhatve
|
श्रेष्ठत्वानि
śreṣṭhatvāni
|
Instrumental |
श्रेष्ठत्वेन
śreṣṭhatvena
|
श्रेष्ठत्वाभ्याम्
śreṣṭhatvābhyām
|
श्रेष्ठत्वैः
śreṣṭhatvaiḥ
|
Dative |
श्रेष्ठत्वाय
śreṣṭhatvāya
|
श्रेष्ठत्वाभ्याम्
śreṣṭhatvābhyām
|
श्रेष्ठत्वेभ्यः
śreṣṭhatvebhyaḥ
|
Ablative |
श्रेष्ठत्वात्
śreṣṭhatvāt
|
श्रेष्ठत्वाभ्याम्
śreṣṭhatvābhyām
|
श्रेष्ठत्वेभ्यः
śreṣṭhatvebhyaḥ
|
Genitive |
श्रेष्ठत्वस्य
śreṣṭhatvasya
|
श्रेष्ठत्वयोः
śreṣṭhatvayoḥ
|
श्रेष्ठत्वानाम्
śreṣṭhatvānām
|
Locative |
श्रेष्ठत्वे
śreṣṭhatve
|
श्रेष्ठत्वयोः
śreṣṭhatvayoḥ
|
श्रेष्ठत्वेषु
śreṣṭhatveṣu
|