Sanskrit tools

Sanskrit declension


Declension of श्रेष्ठत्व śreṣṭhatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रेष्ठत्वम् śreṣṭhatvam
श्रेष्ठत्वे śreṣṭhatve
श्रेष्ठत्वानि śreṣṭhatvāni
Vocative श्रेष्ठत्व śreṣṭhatva
श्रेष्ठत्वे śreṣṭhatve
श्रेष्ठत्वानि śreṣṭhatvāni
Accusative श्रेष्ठत्वम् śreṣṭhatvam
श्रेष्ठत्वे śreṣṭhatve
श्रेष्ठत्वानि śreṣṭhatvāni
Instrumental श्रेष्ठत्वेन śreṣṭhatvena
श्रेष्ठत्वाभ्याम् śreṣṭhatvābhyām
श्रेष्ठत्वैः śreṣṭhatvaiḥ
Dative श्रेष्ठत्वाय śreṣṭhatvāya
श्रेष्ठत्वाभ्याम् śreṣṭhatvābhyām
श्रेष्ठत्वेभ्यः śreṣṭhatvebhyaḥ
Ablative श्रेष्ठत्वात् śreṣṭhatvāt
श्रेष्ठत्वाभ्याम् śreṣṭhatvābhyām
श्रेष्ठत्वेभ्यः śreṣṭhatvebhyaḥ
Genitive श्रेष्ठत्वस्य śreṣṭhatvasya
श्रेष्ठत्वयोः śreṣṭhatvayoḥ
श्रेष्ठत्वानाम् śreṣṭhatvānām
Locative श्रेष्ठत्वे śreṣṭhatve
श्रेष्ठत्वयोः śreṣṭhatvayoḥ
श्रेष्ठत्वेषु śreṣṭhatveṣu