| Singular | Dual | Plural |
Nominative |
श्रेष्ठभाक्
śreṣṭhabhāk
|
श्रेष्ठभाजौ
śreṣṭhabhājau
|
श्रेष्ठभाजः
śreṣṭhabhājaḥ
|
Vocative |
श्रेष्ठभाक्
śreṣṭhabhāk
|
श्रेष्ठभाजौ
śreṣṭhabhājau
|
श्रेष्ठभाजः
śreṣṭhabhājaḥ
|
Accusative |
श्रेष्ठभाजम्
śreṣṭhabhājam
|
श्रेष्ठभाजौ
śreṣṭhabhājau
|
श्रेष्ठभाजः
śreṣṭhabhājaḥ
|
Instrumental |
श्रेष्ठभाजा
śreṣṭhabhājā
|
श्रेष्ठभाग्भ्याम्
śreṣṭhabhāgbhyām
|
श्रेष्ठभाग्भिः
śreṣṭhabhāgbhiḥ
|
Dative |
श्रेष्ठभाजे
śreṣṭhabhāje
|
श्रेष्ठभाग्भ्याम्
śreṣṭhabhāgbhyām
|
श्रेष्ठभाग्भ्यः
śreṣṭhabhāgbhyaḥ
|
Ablative |
श्रेष्ठभाजः
śreṣṭhabhājaḥ
|
श्रेष्ठभाग्भ्याम्
śreṣṭhabhāgbhyām
|
श्रेष्ठभाग्भ्यः
śreṣṭhabhāgbhyaḥ
|
Genitive |
श्रेष्ठभाजः
śreṣṭhabhājaḥ
|
श्रेष्ठभाजोः
śreṣṭhabhājoḥ
|
श्रेष्ठभाजाम्
śreṣṭhabhājām
|
Locative |
श्रेष्ठभाजि
śreṣṭhabhāji
|
श्रेष्ठभाजोः
śreṣṭhabhājoḥ
|
श्रेष्ठभाक्षु
śreṣṭhabhākṣu
|