Sanskrit tools

Sanskrit declension


Declension of श्रेष्ठयान śreṣṭhayāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रेष्ठयानम् śreṣṭhayānam
श्रेष्ठयाने śreṣṭhayāne
श्रेष्ठयानानि śreṣṭhayānāni
Vocative श्रेष्ठयान śreṣṭhayāna
श्रेष्ठयाने śreṣṭhayāne
श्रेष्ठयानानि śreṣṭhayānāni
Accusative श्रेष्ठयानम् śreṣṭhayānam
श्रेष्ठयाने śreṣṭhayāne
श्रेष्ठयानानि śreṣṭhayānāni
Instrumental श्रेष्ठयानेन śreṣṭhayānena
श्रेष्ठयानाभ्याम् śreṣṭhayānābhyām
श्रेष्ठयानैः śreṣṭhayānaiḥ
Dative श्रेष्ठयानाय śreṣṭhayānāya
श्रेष्ठयानाभ्याम् śreṣṭhayānābhyām
श्रेष्ठयानेभ्यः śreṣṭhayānebhyaḥ
Ablative श्रेष्ठयानात् śreṣṭhayānāt
श्रेष्ठयानाभ्याम् śreṣṭhayānābhyām
श्रेष्ठयानेभ्यः śreṣṭhayānebhyaḥ
Genitive श्रेष्ठयानस्य śreṣṭhayānasya
श्रेष्ठयानयोः śreṣṭhayānayoḥ
श्रेष्ठयानानाम् śreṣṭhayānānām
Locative श्रेष्ठयाने śreṣṭhayāne
श्रेष्ठयानयोः śreṣṭhayānayoḥ
श्रेष्ठयानेषु śreṣṭhayāneṣu