| Singular | Dual | Plural |
Nominative |
श्रेष्ठवाक्
śreṣṭhavāk
|
श्रेष्ठवाचौ
śreṣṭhavācau
|
श्रेष्ठवाचः
śreṣṭhavācaḥ
|
Vocative |
श्रेष्ठवाक्
śreṣṭhavāk
|
श्रेष्ठवाचौ
śreṣṭhavācau
|
श्रेष्ठवाचः
śreṣṭhavācaḥ
|
Accusative |
श्रेष्ठवाचम्
śreṣṭhavācam
|
श्रेष्ठवाचौ
śreṣṭhavācau
|
श्रेष्ठवाचः
śreṣṭhavācaḥ
|
Instrumental |
श्रेष्ठवाचा
śreṣṭhavācā
|
श्रेष्ठवाग्भ्याम्
śreṣṭhavāgbhyām
|
श्रेष्ठवाग्भिः
śreṣṭhavāgbhiḥ
|
Dative |
श्रेष्ठवाचे
śreṣṭhavāce
|
श्रेष्ठवाग्भ्याम्
śreṣṭhavāgbhyām
|
श्रेष्ठवाग्भ्यः
śreṣṭhavāgbhyaḥ
|
Ablative |
श्रेष्ठवाचः
śreṣṭhavācaḥ
|
श्रेष्ठवाग्भ्याम्
śreṣṭhavāgbhyām
|
श्रेष्ठवाग्भ्यः
śreṣṭhavāgbhyaḥ
|
Genitive |
श्रेष्ठवाचः
śreṣṭhavācaḥ
|
श्रेष्ठवाचोः
śreṣṭhavācoḥ
|
श्रेष्ठवाचाम्
śreṣṭhavācām
|
Locative |
श्रेष्ठवाचि
śreṣṭhavāci
|
श्रेष्ठवाचोः
śreṣṭhavācoḥ
|
श्रेष्ठवाक्षु
śreṣṭhavākṣu
|