Sanskrit tools

Sanskrit declension


Declension of श्रेष्ठशाक śreṣṭhaśāka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रेष्ठशाकम् śreṣṭhaśākam
श्रेष्ठशाके śreṣṭhaśāke
श्रेष्ठशाकानि śreṣṭhaśākāni
Vocative श्रेष्ठशाक śreṣṭhaśāka
श्रेष्ठशाके śreṣṭhaśāke
श्रेष्ठशाकानि śreṣṭhaśākāni
Accusative श्रेष्ठशाकम् śreṣṭhaśākam
श्रेष्ठशाके śreṣṭhaśāke
श्रेष्ठशाकानि śreṣṭhaśākāni
Instrumental श्रेष्ठशाकेन śreṣṭhaśākena
श्रेष्ठशाकाभ्याम् śreṣṭhaśākābhyām
श्रेष्ठशाकैः śreṣṭhaśākaiḥ
Dative श्रेष्ठशाकाय śreṣṭhaśākāya
श्रेष्ठशाकाभ्याम् śreṣṭhaśākābhyām
श्रेष्ठशाकेभ्यः śreṣṭhaśākebhyaḥ
Ablative श्रेष्ठशाकात् śreṣṭhaśākāt
श्रेष्ठशाकाभ्याम् śreṣṭhaśākābhyām
श्रेष्ठशाकेभ्यः śreṣṭhaśākebhyaḥ
Genitive श्रेष्ठशाकस्य śreṣṭhaśākasya
श्रेष्ठशाकयोः śreṣṭhaśākayoḥ
श्रेष्ठशाकानाम् śreṣṭhaśākānām
Locative श्रेष्ठशाके śreṣṭhaśāke
श्रेष्ठशाकयोः śreṣṭhaśākayoḥ
श्रेष्ठशाकेषु śreṣṭhaśākeṣu