| Singular | Dual | Plural |
Nominative |
श्रेष्ठशाकम्
śreṣṭhaśākam
|
श्रेष्ठशाके
śreṣṭhaśāke
|
श्रेष्ठशाकानि
śreṣṭhaśākāni
|
Vocative |
श्रेष्ठशाक
śreṣṭhaśāka
|
श्रेष्ठशाके
śreṣṭhaśāke
|
श्रेष्ठशाकानि
śreṣṭhaśākāni
|
Accusative |
श्रेष्ठशाकम्
śreṣṭhaśākam
|
श्रेष्ठशाके
śreṣṭhaśāke
|
श्रेष्ठशाकानि
śreṣṭhaśākāni
|
Instrumental |
श्रेष्ठशाकेन
śreṣṭhaśākena
|
श्रेष्ठशाकाभ्याम्
śreṣṭhaśākābhyām
|
श्रेष्ठशाकैः
śreṣṭhaśākaiḥ
|
Dative |
श्रेष्ठशाकाय
śreṣṭhaśākāya
|
श्रेष्ठशाकाभ्याम्
śreṣṭhaśākābhyām
|
श्रेष्ठशाकेभ्यः
śreṣṭhaśākebhyaḥ
|
Ablative |
श्रेष्ठशाकात्
śreṣṭhaśākāt
|
श्रेष्ठशाकाभ्याम्
śreṣṭhaśākābhyām
|
श्रेष्ठशाकेभ्यः
śreṣṭhaśākebhyaḥ
|
Genitive |
श्रेष्ठशाकस्य
śreṣṭhaśākasya
|
श्रेष्ठशाकयोः
śreṣṭhaśākayoḥ
|
श्रेष्ठशाकानाम्
śreṣṭhaśākānām
|
Locative |
श्रेष्ठशाके
śreṣṭhaśāke
|
श्रेष्ठशाकयोः
śreṣṭhaśākayoḥ
|
श्रेष्ठशाकेषु
śreṣṭhaśākeṣu
|