Singular | Dual | Plural | |
Nominative |
श्रेष्ठशोचिः
śreṣṭhaśociḥ |
श्रेष्ठशोचिषी
śreṣṭhaśociṣī |
श्रेष्ठशोचींषि
śreṣṭhaśocīṁṣi |
Vocative |
श्रेष्ठशोचिः
śreṣṭhaśociḥ |
श्रेष्ठशोचिषी
śreṣṭhaśociṣī |
श्रेष्ठशोचींषि
śreṣṭhaśocīṁṣi |
Accusative |
श्रेष्ठशोचिः
śreṣṭhaśociḥ |
श्रेष्ठशोचिषी
śreṣṭhaśociṣī |
श्रेष्ठशोचींषि
śreṣṭhaśocīṁṣi |
Instrumental |
श्रेष्ठशोचिषा
śreṣṭhaśociṣā |
श्रेष्ठशोचिर्भ्याम्
śreṣṭhaśocirbhyām |
श्रेष्ठशोचिर्भिः
śreṣṭhaśocirbhiḥ |
Dative |
श्रेष्ठशोचिषे
śreṣṭhaśociṣe |
श्रेष्ठशोचिर्भ्याम्
śreṣṭhaśocirbhyām |
श्रेष्ठशोचिर्भ्यः
śreṣṭhaśocirbhyaḥ |
Ablative |
श्रेष्ठशोचिषः
śreṣṭhaśociṣaḥ |
श्रेष्ठशोचिर्भ्याम्
śreṣṭhaśocirbhyām |
श्रेष्ठशोचिर्भ्यः
śreṣṭhaśocirbhyaḥ |
Genitive |
श्रेष्ठशोचिषः
śreṣṭhaśociṣaḥ |
श्रेष्ठशोचिषोः
śreṣṭhaśociṣoḥ |
श्रेष्ठशोचिषाम्
śreṣṭhaśociṣām |
Locative |
श्रेष्ठशोचिषि
śreṣṭhaśociṣi |
श्रेष्ठशोचिषोः
śreṣṭhaśociṣoḥ |
श्रेष्ठशोचिःषु
śreṣṭhaśociḥṣu श्रेष्ठशोचिष्षु śreṣṭhaśociṣṣu |