Sanskrit tools

Sanskrit declension


Declension of श्रेष्ठशोचिस् śreṣṭhaśocis, n.

Reference(s): Müller p. 71, §165 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative श्रेष्ठशोचिः śreṣṭhaśociḥ
श्रेष्ठशोचिषी śreṣṭhaśociṣī
श्रेष्ठशोचींषि śreṣṭhaśocīṁṣi
Vocative श्रेष्ठशोचिः śreṣṭhaśociḥ
श्रेष्ठशोचिषी śreṣṭhaśociṣī
श्रेष्ठशोचींषि śreṣṭhaśocīṁṣi
Accusative श्रेष्ठशोचिः śreṣṭhaśociḥ
श्रेष्ठशोचिषी śreṣṭhaśociṣī
श्रेष्ठशोचींषि śreṣṭhaśocīṁṣi
Instrumental श्रेष्ठशोचिषा śreṣṭhaśociṣā
श्रेष्ठशोचिर्भ्याम् śreṣṭhaśocirbhyām
श्रेष्ठशोचिर्भिः śreṣṭhaśocirbhiḥ
Dative श्रेष्ठशोचिषे śreṣṭhaśociṣe
श्रेष्ठशोचिर्भ्याम् śreṣṭhaśocirbhyām
श्रेष्ठशोचिर्भ्यः śreṣṭhaśocirbhyaḥ
Ablative श्रेष्ठशोचिषः śreṣṭhaśociṣaḥ
श्रेष्ठशोचिर्भ्याम् śreṣṭhaśocirbhyām
श्रेष्ठशोचिर्भ्यः śreṣṭhaśocirbhyaḥ
Genitive श्रेष्ठशोचिषः śreṣṭhaśociṣaḥ
श्रेष्ठशोचिषोः śreṣṭhaśociṣoḥ
श्रेष्ठशोचिषाम् śreṣṭhaśociṣām
Locative श्रेष्ठशोचिषि śreṣṭhaśociṣi
श्रेष्ठशोचिषोः śreṣṭhaśociṣoḥ
श्रेष्ठशोचिःषु śreṣṭhaśociḥṣu
श्रेष्ठशोचिष्षु śreṣṭhaśociṣṣu