| Singular | Dual | Plural |
Nominative |
श्रेष्ठसेनः
śreṣṭhasenaḥ
|
श्रेष्ठसेनौ
śreṣṭhasenau
|
श्रेष्ठसेनाः
śreṣṭhasenāḥ
|
Vocative |
श्रेष्ठसेन
śreṣṭhasena
|
श्रेष्ठसेनौ
śreṣṭhasenau
|
श्रेष्ठसेनाः
śreṣṭhasenāḥ
|
Accusative |
श्रेष्ठसेनम्
śreṣṭhasenam
|
श्रेष्ठसेनौ
śreṣṭhasenau
|
श्रेष्ठसेनान्
śreṣṭhasenān
|
Instrumental |
श्रेष्ठसेनेन
śreṣṭhasenena
|
श्रेष्ठसेनाभ्याम्
śreṣṭhasenābhyām
|
श्रेष्ठसेनैः
śreṣṭhasenaiḥ
|
Dative |
श्रेष्ठसेनाय
śreṣṭhasenāya
|
श्रेष्ठसेनाभ्याम्
śreṣṭhasenābhyām
|
श्रेष्ठसेनेभ्यः
śreṣṭhasenebhyaḥ
|
Ablative |
श्रेष्ठसेनात्
śreṣṭhasenāt
|
श्रेष्ठसेनाभ्याम्
śreṣṭhasenābhyām
|
श्रेष्ठसेनेभ्यः
śreṣṭhasenebhyaḥ
|
Genitive |
श्रेष्ठसेनस्य
śreṣṭhasenasya
|
श्रेष्ठसेनयोः
śreṣṭhasenayoḥ
|
श्रेष्ठसेनानाम्
śreṣṭhasenānām
|
Locative |
श्रेष्ठसेने
śreṣṭhasene
|
श्रेष्ठसेनयोः
śreṣṭhasenayoḥ
|
श्रेष्ठसेनेषु
śreṣṭhaseneṣu
|