Sanskrit tools

Sanskrit declension


Declension of श्रेष्ठसेन śreṣṭhasena, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रेष्ठसेनः śreṣṭhasenaḥ
श्रेष्ठसेनौ śreṣṭhasenau
श्रेष्ठसेनाः śreṣṭhasenāḥ
Vocative श्रेष्ठसेन śreṣṭhasena
श्रेष्ठसेनौ śreṣṭhasenau
श्रेष्ठसेनाः śreṣṭhasenāḥ
Accusative श्रेष्ठसेनम् śreṣṭhasenam
श्रेष्ठसेनौ śreṣṭhasenau
श्रेष्ठसेनान् śreṣṭhasenān
Instrumental श्रेष्ठसेनेन śreṣṭhasenena
श्रेष्ठसेनाभ्याम् śreṣṭhasenābhyām
श्रेष्ठसेनैः śreṣṭhasenaiḥ
Dative श्रेष्ठसेनाय śreṣṭhasenāya
श्रेष्ठसेनाभ्याम् śreṣṭhasenābhyām
श्रेष्ठसेनेभ्यः śreṣṭhasenebhyaḥ
Ablative श्रेष्ठसेनात् śreṣṭhasenāt
श्रेष्ठसेनाभ्याम् śreṣṭhasenābhyām
श्रेष्ठसेनेभ्यः śreṣṭhasenebhyaḥ
Genitive श्रेष्ठसेनस्य śreṣṭhasenasya
श्रेष्ठसेनयोः śreṣṭhasenayoḥ
श्रेष्ठसेनानाम् śreṣṭhasenānām
Locative श्रेष्ठसेने śreṣṭhasene
श्रेष्ठसेनयोः śreṣṭhasenayoḥ
श्रेष्ठसेनेषु śreṣṭhaseneṣu