| Singular | Dual | Plural |
Nominative |
श्रेष्ठस्थाः
śreṣṭhasthāḥ
|
श्रेष्ठस्थौ
śreṣṭhasthau
|
श्रेष्ठस्थाः
śreṣṭhasthāḥ
|
Vocative |
श्रेष्ठस्थाः
śreṣṭhasthāḥ
|
श्रेष्ठस्थौ
śreṣṭhasthau
|
श्रेष्ठस्थाः
śreṣṭhasthāḥ
|
Accusative |
श्रेष्ठस्थाम्
śreṣṭhasthām
|
श्रेष्ठस्थौ
śreṣṭhasthau
|
श्रेष्ठस्थः
śreṣṭhasthaḥ
|
Instrumental |
श्रेष्ठस्था
śreṣṭhasthā
|
श्रेष्ठस्थाभ्याम्
śreṣṭhasthābhyām
|
श्रेष्ठस्थाभिः
śreṣṭhasthābhiḥ
|
Dative |
श्रेष्ठस्थे
śreṣṭhasthe
|
श्रेष्ठस्थाभ्याम्
śreṣṭhasthābhyām
|
श्रेष्ठस्थाभ्यः
śreṣṭhasthābhyaḥ
|
Ablative |
श्रेष्ठस्थः
śreṣṭhasthaḥ
|
श्रेष्ठस्थाभ्याम्
śreṣṭhasthābhyām
|
श्रेष्ठस्थाभ्यः
śreṣṭhasthābhyaḥ
|
Genitive |
श्रेष्ठस्थः
śreṣṭhasthaḥ
|
श्रेष्ठस्थोः
śreṣṭhasthoḥ
|
श्रेष्ठस्थाम्
śreṣṭhasthām
|
Locative |
श्रेष्ठस्थि
śreṣṭhasthi
|
श्रेष्ठस्थोः
śreṣṭhasthoḥ
|
श्रेष्ठस्थासु
śreṣṭhasthāsu
|