Sanskrit tools

Sanskrit declension


Declension of श्रेष्ठस्थ śreṣṭhastha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रेष्ठस्थम् śreṣṭhastham
श्रेष्ठस्थे śreṣṭhasthe
श्रेष्ठस्थानि śreṣṭhasthāni
Vocative श्रेष्ठस्थ śreṣṭhastha
श्रेष्ठस्थे śreṣṭhasthe
श्रेष्ठस्थानि śreṣṭhasthāni
Accusative श्रेष्ठस्थम् śreṣṭhastham
श्रेष्ठस्थे śreṣṭhasthe
श्रेष्ठस्थानि śreṣṭhasthāni
Instrumental श्रेष्ठस्थेन śreṣṭhasthena
श्रेष्ठस्थाभ्याम् śreṣṭhasthābhyām
श्रेष्ठस्थैः śreṣṭhasthaiḥ
Dative श्रेष्ठस्थाय śreṣṭhasthāya
श्रेष्ठस्थाभ्याम् śreṣṭhasthābhyām
श्रेष्ठस्थेभ्यः śreṣṭhasthebhyaḥ
Ablative श्रेष्ठस्थात् śreṣṭhasthāt
श्रेष्ठस्थाभ्याम् śreṣṭhasthābhyām
श्रेष्ठस्थेभ्यः śreṣṭhasthebhyaḥ
Genitive श्रेष्ठस्थस्य śreṣṭhasthasya
श्रेष्ठस्थयोः śreṣṭhasthayoḥ
श्रेष्ठस्थानाम् śreṣṭhasthānām
Locative श्रेष्ठस्थे śreṣṭhasthe
श्रेष्ठस्थयोः śreṣṭhasthayoḥ
श्रेष्ठस्थेषु śreṣṭhastheṣu