| Singular | Dual | Plural |
Nominative |
श्रेष्ठस्थम्
śreṣṭhastham
|
श्रेष्ठस्थे
śreṣṭhasthe
|
श्रेष्ठस्थानि
śreṣṭhasthāni
|
Vocative |
श्रेष्ठस्थ
śreṣṭhastha
|
श्रेष्ठस्थे
śreṣṭhasthe
|
श्रेष्ठस्थानि
śreṣṭhasthāni
|
Accusative |
श्रेष्ठस्थम्
śreṣṭhastham
|
श्रेष्ठस्थे
śreṣṭhasthe
|
श्रेष्ठस्थानि
śreṣṭhasthāni
|
Instrumental |
श्रेष्ठस्थेन
śreṣṭhasthena
|
श्रेष्ठस्थाभ्याम्
śreṣṭhasthābhyām
|
श्रेष्ठस्थैः
śreṣṭhasthaiḥ
|
Dative |
श्रेष्ठस्थाय
śreṣṭhasthāya
|
श्रेष्ठस्थाभ्याम्
śreṣṭhasthābhyām
|
श्रेष्ठस्थेभ्यः
śreṣṭhasthebhyaḥ
|
Ablative |
श्रेष्ठस्थात्
śreṣṭhasthāt
|
श्रेष्ठस्थाभ्याम्
śreṣṭhasthābhyām
|
श्रेष्ठस्थेभ्यः
śreṣṭhasthebhyaḥ
|
Genitive |
श्रेष्ठस्थस्य
śreṣṭhasthasya
|
श्रेष्ठस्थयोः
śreṣṭhasthayoḥ
|
श्रेष्ठस्थानाम्
śreṣṭhasthānām
|
Locative |
श्रेष्ठस्थे
śreṣṭhasthe
|
श्रेष्ठस्थयोः
śreṣṭhasthayoḥ
|
श्रेष्ठस्थेषु
śreṣṭhastheṣu
|