Sanskrit tools

Sanskrit declension


Declension of श्रेष्ठान्वय śreṣṭhānvaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रेष्ठान्वयः śreṣṭhānvayaḥ
श्रेष्ठान्वयौ śreṣṭhānvayau
श्रेष्ठान्वयाः śreṣṭhānvayāḥ
Vocative श्रेष्ठान्वय śreṣṭhānvaya
श्रेष्ठान्वयौ śreṣṭhānvayau
श्रेष्ठान्वयाः śreṣṭhānvayāḥ
Accusative श्रेष्ठान्वयम् śreṣṭhānvayam
श्रेष्ठान्वयौ śreṣṭhānvayau
श्रेष्ठान्वयान् śreṣṭhānvayān
Instrumental श्रेष्ठान्वयेन śreṣṭhānvayena
श्रेष्ठान्वयाभ्याम् śreṣṭhānvayābhyām
श्रेष्ठान्वयैः śreṣṭhānvayaiḥ
Dative श्रेष्ठान्वयाय śreṣṭhānvayāya
श्रेष्ठान्वयाभ्याम् śreṣṭhānvayābhyām
श्रेष्ठान्वयेभ्यः śreṣṭhānvayebhyaḥ
Ablative श्रेष्ठान्वयात् śreṣṭhānvayāt
श्रेष्ठान्वयाभ्याम् śreṣṭhānvayābhyām
श्रेष्ठान्वयेभ्यः śreṣṭhānvayebhyaḥ
Genitive श्रेष्ठान्वयस्य śreṣṭhānvayasya
श्रेष्ठान्वययोः śreṣṭhānvayayoḥ
श्रेष्ठान्वयानाम् śreṣṭhānvayānām
Locative श्रेष्ठान्वये śreṣṭhānvaye
श्रेष्ठान्वययोः śreṣṭhānvayayoḥ
श्रेष्ठान्वयेषु śreṣṭhānvayeṣu