| Singular | Dual | Plural |
Nominative |
श्रेष्ठान्वयम्
śreṣṭhānvayam
|
श्रेष्ठान्वये
śreṣṭhānvaye
|
श्रेष्ठान्वयानि
śreṣṭhānvayāni
|
Vocative |
श्रेष्ठान्वय
śreṣṭhānvaya
|
श्रेष्ठान्वये
śreṣṭhānvaye
|
श्रेष्ठान्वयानि
śreṣṭhānvayāni
|
Accusative |
श्रेष्ठान्वयम्
śreṣṭhānvayam
|
श्रेष्ठान्वये
śreṣṭhānvaye
|
श्रेष्ठान्वयानि
śreṣṭhānvayāni
|
Instrumental |
श्रेष्ठान्वयेन
śreṣṭhānvayena
|
श्रेष्ठान्वयाभ्याम्
śreṣṭhānvayābhyām
|
श्रेष्ठान्वयैः
śreṣṭhānvayaiḥ
|
Dative |
श्रेष्ठान्वयाय
śreṣṭhānvayāya
|
श्रेष्ठान्वयाभ्याम्
śreṣṭhānvayābhyām
|
श्रेष्ठान्वयेभ्यः
śreṣṭhānvayebhyaḥ
|
Ablative |
श्रेष्ठान्वयात्
śreṣṭhānvayāt
|
श्रेष्ठान्वयाभ्याम्
śreṣṭhānvayābhyām
|
श्रेष्ठान्वयेभ्यः
śreṣṭhānvayebhyaḥ
|
Genitive |
श्रेष्ठान्वयस्य
śreṣṭhānvayasya
|
श्रेष्ठान्वययोः
śreṣṭhānvayayoḥ
|
श्रेष्ठान्वयानाम्
śreṣṭhānvayānām
|
Locative |
श्रेष्ठान्वये
śreṣṭhānvaye
|
श्रेष्ठान्वययोः
śreṣṭhānvayayoḥ
|
श्रेष्ठान्वयेषु
śreṣṭhānvayeṣu
|