Sanskrit tools

Sanskrit declension


Declension of श्रैष्ठ्यतम śraiṣṭhyatama, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रैष्ठ्यतमः śraiṣṭhyatamaḥ
श्रैष्ठ्यतमौ śraiṣṭhyatamau
श्रैष्ठ्यतमाः śraiṣṭhyatamāḥ
Vocative श्रैष्ठ्यतम śraiṣṭhyatama
श्रैष्ठ्यतमौ śraiṣṭhyatamau
श्रैष्ठ्यतमाः śraiṣṭhyatamāḥ
Accusative श्रैष्ठ्यतमम् śraiṣṭhyatamam
श्रैष्ठ्यतमौ śraiṣṭhyatamau
श्रैष्ठ्यतमान् śraiṣṭhyatamān
Instrumental श्रैष्ठ्यतमेन śraiṣṭhyatamena
श्रैष्ठ्यतमाभ्याम् śraiṣṭhyatamābhyām
श्रैष्ठ्यतमैः śraiṣṭhyatamaiḥ
Dative श्रैष्ठ्यतमाय śraiṣṭhyatamāya
श्रैष्ठ्यतमाभ्याम् śraiṣṭhyatamābhyām
श्रैष्ठ्यतमेभ्यः śraiṣṭhyatamebhyaḥ
Ablative श्रैष्ठ्यतमात् śraiṣṭhyatamāt
श्रैष्ठ्यतमाभ्याम् śraiṣṭhyatamābhyām
श्रैष्ठ्यतमेभ्यः śraiṣṭhyatamebhyaḥ
Genitive श्रैष्ठ्यतमस्य śraiṣṭhyatamasya
श्रैष्ठ्यतमयोः śraiṣṭhyatamayoḥ
श्रैष्ठ्यतमानाम् śraiṣṭhyatamānām
Locative श्रैष्ठ्यतमे śraiṣṭhyatame
श्रैष्ठ्यतमयोः śraiṣṭhyatamayoḥ
श्रैष्ठ्यतमेषु śraiṣṭhyatameṣu