Sanskrit tools

Sanskrit declension


Declension of श्रोणा śroṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रोणा śroṇā
श्रोणे śroṇe
श्रोणाः śroṇāḥ
Vocative श्रोणे śroṇe
श्रोणे śroṇe
श्रोणाः śroṇāḥ
Accusative श्रोणाम् śroṇām
श्रोणे śroṇe
श्रोणाः śroṇāḥ
Instrumental श्रोणया śroṇayā
श्रोणाभ्याम् śroṇābhyām
श्रोणाभिः śroṇābhiḥ
Dative श्रोणायै śroṇāyai
श्रोणाभ्याम् śroṇābhyām
श्रोणाभ्यः śroṇābhyaḥ
Ablative श्रोणायाः śroṇāyāḥ
श्रोणाभ्याम् śroṇābhyām
श्रोणाभ्यः śroṇābhyaḥ
Genitive श्रोणायाः śroṇāyāḥ
श्रोणयोः śroṇayoḥ
श्रोणानाम् śroṇānām
Locative श्रोणायाम् śroṇāyām
श्रोणयोः śroṇayoḥ
श्रोणासु śroṇāsu