Sanskrit tools

Sanskrit declension


Declension of श्रोण śroṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रोणः śroṇaḥ
श्रोणौ śroṇau
श्रोणाः śroṇāḥ
Vocative श्रोण śroṇa
श्रोणौ śroṇau
श्रोणाः śroṇāḥ
Accusative श्रोणम् śroṇam
श्रोणौ śroṇau
श्रोणान् śroṇān
Instrumental श्रोणेन śroṇena
श्रोणाभ्याम् śroṇābhyām
श्रोणैः śroṇaiḥ
Dative श्रोणाय śroṇāya
श्रोणाभ्याम् śroṇābhyām
श्रोणेभ्यः śroṇebhyaḥ
Ablative श्रोणात् śroṇāt
श्रोणाभ्याम् śroṇābhyām
श्रोणेभ्यः śroṇebhyaḥ
Genitive श्रोणस्य śroṇasya
श्रोणयोः śroṇayoḥ
श्रोणानाम् śroṇānām
Locative श्रोणे śroṇe
श्रोणयोः śroṇayoḥ
श्रोणेषु śroṇeṣu