Sanskrit tools

Sanskrit declension


Declension of श्रोणि śroṇi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रोणिः śroṇiḥ
श्रोणी śroṇī
श्रोणयः śroṇayaḥ
Vocative श्रोणे śroṇe
श्रोणी śroṇī
श्रोणयः śroṇayaḥ
Accusative श्रोणिम् śroṇim
श्रोणी śroṇī
श्रोणीः śroṇīḥ
Instrumental श्रोण्या śroṇyā
श्रोणिभ्याम् śroṇibhyām
श्रोणिभिः śroṇibhiḥ
Dative श्रोणये śroṇaye
श्रोण्यै śroṇyai
श्रोणिभ्याम् śroṇibhyām
श्रोणिभ्यः śroṇibhyaḥ
Ablative श्रोणेः śroṇeḥ
श्रोण्याः śroṇyāḥ
श्रोणिभ्याम् śroṇibhyām
श्रोणिभ्यः śroṇibhyaḥ
Genitive श्रोणेः śroṇeḥ
श्रोण्याः śroṇyāḥ
श्रोण्योः śroṇyoḥ
श्रोणीनाम् śroṇīnām
Locative श्रोणौ śroṇau
श्रोण्याम् śroṇyām
श्रोण्योः śroṇyoḥ
श्रोणिषु śroṇiṣu