| Singular | Dual | Plural |
Nominative |
श्रोणिकपालम्
śroṇikapālam
|
श्रोणिकपाले
śroṇikapāle
|
श्रोणिकपालानि
śroṇikapālāni
|
Vocative |
श्रोणिकपाल
śroṇikapāla
|
श्रोणिकपाले
śroṇikapāle
|
श्रोणिकपालानि
śroṇikapālāni
|
Accusative |
श्रोणिकपालम्
śroṇikapālam
|
श्रोणिकपाले
śroṇikapāle
|
श्रोणिकपालानि
śroṇikapālāni
|
Instrumental |
श्रोणिकपालेन
śroṇikapālena
|
श्रोणिकपालाभ्याम्
śroṇikapālābhyām
|
श्रोणिकपालैः
śroṇikapālaiḥ
|
Dative |
श्रोणिकपालाय
śroṇikapālāya
|
श्रोणिकपालाभ्याम्
śroṇikapālābhyām
|
श्रोणिकपालेभ्यः
śroṇikapālebhyaḥ
|
Ablative |
श्रोणिकपालात्
śroṇikapālāt
|
श्रोणिकपालाभ्याम्
śroṇikapālābhyām
|
श्रोणिकपालेभ्यः
śroṇikapālebhyaḥ
|
Genitive |
श्रोणिकपालस्य
śroṇikapālasya
|
श्रोणिकपालयोः
śroṇikapālayoḥ
|
श्रोणिकपालानाम्
śroṇikapālānām
|
Locative |
श्रोणिकपाले
śroṇikapāle
|
श्रोणिकपालयोः
śroṇikapālayoḥ
|
श्रोणिकपालेषु
śroṇikapāleṣu
|