Sanskrit tools

Sanskrit declension


Declension of श्रोणिकपाल śroṇikapāla, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रोणिकपालम् śroṇikapālam
श्रोणिकपाले śroṇikapāle
श्रोणिकपालानि śroṇikapālāni
Vocative श्रोणिकपाल śroṇikapāla
श्रोणिकपाले śroṇikapāle
श्रोणिकपालानि śroṇikapālāni
Accusative श्रोणिकपालम् śroṇikapālam
श्रोणिकपाले śroṇikapāle
श्रोणिकपालानि śroṇikapālāni
Instrumental श्रोणिकपालेन śroṇikapālena
श्रोणिकपालाभ्याम् śroṇikapālābhyām
श्रोणिकपालैः śroṇikapālaiḥ
Dative श्रोणिकपालाय śroṇikapālāya
श्रोणिकपालाभ्याम् śroṇikapālābhyām
श्रोणिकपालेभ्यः śroṇikapālebhyaḥ
Ablative श्रोणिकपालात् śroṇikapālāt
श्रोणिकपालाभ्याम् śroṇikapālābhyām
श्रोणिकपालेभ्यः śroṇikapālebhyaḥ
Genitive श्रोणिकपालस्य śroṇikapālasya
श्रोणिकपालयोः śroṇikapālayoḥ
श्रोणिकपालानाम् śroṇikapālānām
Locative श्रोणिकपाले śroṇikapāle
श्रोणिकपालयोः śroṇikapālayoḥ
श्रोणिकपालेषु śroṇikapāleṣu