Sanskrit tools

Sanskrit declension


Declension of श्रोणितट śroṇitaṭa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रोणितटः śroṇitaṭaḥ
श्रोणितटौ śroṇitaṭau
श्रोणितटाः śroṇitaṭāḥ
Vocative श्रोणितट śroṇitaṭa
श्रोणितटौ śroṇitaṭau
श्रोणितटाः śroṇitaṭāḥ
Accusative श्रोणितटम् śroṇitaṭam
श्रोणितटौ śroṇitaṭau
श्रोणितटान् śroṇitaṭān
Instrumental श्रोणितटेन śroṇitaṭena
श्रोणितटाभ्याम् śroṇitaṭābhyām
श्रोणितटैः śroṇitaṭaiḥ
Dative श्रोणितटाय śroṇitaṭāya
श्रोणितटाभ्याम् śroṇitaṭābhyām
श्रोणितटेभ्यः śroṇitaṭebhyaḥ
Ablative श्रोणितटात् śroṇitaṭāt
श्रोणितटाभ्याम् śroṇitaṭābhyām
श्रोणितटेभ्यः śroṇitaṭebhyaḥ
Genitive श्रोणितटस्य śroṇitaṭasya
श्रोणितटयोः śroṇitaṭayoḥ
श्रोणितटानाम् śroṇitaṭānām
Locative श्रोणितटे śroṇitaṭe
श्रोणितटयोः śroṇitaṭayoḥ
श्रोणितटेषु śroṇitaṭeṣu