Sanskrit tools

Sanskrit declension


Declension of श्रोणिदेश śroṇideśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रोणिदेशः śroṇideśaḥ
श्रोणिदेशौ śroṇideśau
श्रोणिदेशाः śroṇideśāḥ
Vocative श्रोणिदेश śroṇideśa
श्रोणिदेशौ śroṇideśau
श्रोणिदेशाः śroṇideśāḥ
Accusative श्रोणिदेशम् śroṇideśam
श्रोणिदेशौ śroṇideśau
श्रोणिदेशान् śroṇideśān
Instrumental श्रोणिदेशेन śroṇideśena
श्रोणिदेशाभ्याम् śroṇideśābhyām
श्रोणिदेशैः śroṇideśaiḥ
Dative श्रोणिदेशाय śroṇideśāya
श्रोणिदेशाभ्याम् śroṇideśābhyām
श्रोणिदेशेभ्यः śroṇideśebhyaḥ
Ablative श्रोणिदेशात् śroṇideśāt
श्रोणिदेशाभ्याम् śroṇideśābhyām
श्रोणिदेशेभ्यः śroṇideśebhyaḥ
Genitive श्रोणिदेशस्य śroṇideśasya
श्रोणिदेशयोः śroṇideśayoḥ
श्रोणिदेशानाम् śroṇideśānām
Locative श्रोणिदेशे śroṇideśe
श्रोणिदेशयोः śroṇideśayoḥ
श्रोणिदेशेषु śroṇideśeṣu