Sanskrit tools

Sanskrit declension


Declension of श्रोणिमत् śroṇimat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative श्रोणिमान् śroṇimān
श्रोणिमन्तौ śroṇimantau
श्रोणिमन्तः śroṇimantaḥ
Vocative श्रोणिमन् śroṇiman
श्रोणिमन्तौ śroṇimantau
श्रोणिमन्तः śroṇimantaḥ
Accusative श्रोणिमन्तम् śroṇimantam
श्रोणिमन्तौ śroṇimantau
श्रोणिमतः śroṇimataḥ
Instrumental श्रोणिमता śroṇimatā
श्रोणिमद्भ्याम् śroṇimadbhyām
श्रोणिमद्भिः śroṇimadbhiḥ
Dative श्रोणिमते śroṇimate
श्रोणिमद्भ्याम् śroṇimadbhyām
श्रोणिमद्भ्यः śroṇimadbhyaḥ
Ablative श्रोणिमतः śroṇimataḥ
श्रोणिमद्भ्याम् śroṇimadbhyām
श्रोणिमद्भ्यः śroṇimadbhyaḥ
Genitive श्रोणिमतः śroṇimataḥ
श्रोणिमतोः śroṇimatoḥ
श्रोणिमताम् śroṇimatām
Locative श्रोणिमति śroṇimati
श्रोणिमतोः śroṇimatoḥ
श्रोणिमत्सु śroṇimatsu