Sanskrit tools

Sanskrit declension


Declension of श्रोणियुग्म śroṇiyugma, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रोणियुग्मम् śroṇiyugmam
श्रोणियुग्मे śroṇiyugme
श्रोणियुग्मानि śroṇiyugmāni
Vocative श्रोणियुग्म śroṇiyugma
श्रोणियुग्मे śroṇiyugme
श्रोणियुग्मानि śroṇiyugmāni
Accusative श्रोणियुग्मम् śroṇiyugmam
श्रोणियुग्मे śroṇiyugme
श्रोणियुग्मानि śroṇiyugmāni
Instrumental श्रोणियुग्मेन śroṇiyugmena
श्रोणियुग्माभ्याम् śroṇiyugmābhyām
श्रोणियुग्मैः śroṇiyugmaiḥ
Dative श्रोणियुग्माय śroṇiyugmāya
श्रोणियुग्माभ्याम् śroṇiyugmābhyām
श्रोणियुग्मेभ्यः śroṇiyugmebhyaḥ
Ablative श्रोणियुग्मात् śroṇiyugmāt
श्रोणियुग्माभ्याम् śroṇiyugmābhyām
श्रोणियुग्मेभ्यः śroṇiyugmebhyaḥ
Genitive श्रोणियुग्मस्य śroṇiyugmasya
श्रोणियुग्मयोः śroṇiyugmayoḥ
श्रोणियुग्मानाम् śroṇiyugmānām
Locative श्रोणियुग्मे śroṇiyugme
श्रोणियुग्मयोः śroṇiyugmayoḥ
श्रोणियुग्मेषु śroṇiyugmeṣu