Sanskrit tools

Sanskrit declension


Declension of श्रोणिसूत्र śroṇisūtra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रोणिसूत्रम् śroṇisūtram
श्रोणिसूत्रे śroṇisūtre
श्रोणिसूत्राणि śroṇisūtrāṇi
Vocative श्रोणिसूत्र śroṇisūtra
श्रोणिसूत्रे śroṇisūtre
श्रोणिसूत्राणि śroṇisūtrāṇi
Accusative श्रोणिसूत्रम् śroṇisūtram
श्रोणिसूत्रे śroṇisūtre
श्रोणिसूत्राणि śroṇisūtrāṇi
Instrumental श्रोणिसूत्रेण śroṇisūtreṇa
श्रोणिसूत्राभ्याम् śroṇisūtrābhyām
श्रोणिसूत्रैः śroṇisūtraiḥ
Dative श्रोणिसूत्राय śroṇisūtrāya
श्रोणिसूत्राभ्याम् śroṇisūtrābhyām
श्रोणिसूत्रेभ्यः śroṇisūtrebhyaḥ
Ablative श्रोणिसूत्रात् śroṇisūtrāt
श्रोणिसूत्राभ्याम् śroṇisūtrābhyām
श्रोणिसूत्रेभ्यः śroṇisūtrebhyaḥ
Genitive श्रोणिसूत्रस्य śroṇisūtrasya
श्रोणिसूत्रयोः śroṇisūtrayoḥ
श्रोणिसूत्राणाम् śroṇisūtrāṇām
Locative श्रोणिसूत्रे śroṇisūtre
श्रोणिसूत्रयोः śroṇisūtrayoḥ
श्रोणिसूत्रेषु śroṇisūtreṣu