Sanskrit tools

Sanskrit declension


Declension of श्रोणिका śroṇikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रोणिका śroṇikā
श्रोणिके śroṇike
श्रोणिकाः śroṇikāḥ
Vocative श्रोणिके śroṇike
श्रोणिके śroṇike
श्रोणिकाः śroṇikāḥ
Accusative श्रोणिकाम् śroṇikām
श्रोणिके śroṇike
श्रोणिकाः śroṇikāḥ
Instrumental श्रोणिकया śroṇikayā
श्रोणिकाभ्याम् śroṇikābhyām
श्रोणिकाभिः śroṇikābhiḥ
Dative श्रोणिकायै śroṇikāyai
श्रोणिकाभ्याम् śroṇikābhyām
श्रोणिकाभ्यः śroṇikābhyaḥ
Ablative श्रोणिकायाः śroṇikāyāḥ
श्रोणिकाभ्याम् śroṇikābhyām
श्रोणिकाभ्यः śroṇikābhyaḥ
Genitive श्रोणिकायाः śroṇikāyāḥ
श्रोणिकयोः śroṇikayoḥ
श्रोणिकानाम् śroṇikānām
Locative श्रोणिकायाम् śroṇikāyām
श्रोणिकयोः śroṇikayoḥ
श्रोणिकासु śroṇikāsu