Sanskrit tools

Sanskrit declension


Declension of श्रोणीफल śroṇīphala, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रोणीफलम् śroṇīphalam
श्रोणीफले śroṇīphale
श्रोणीफलानि śroṇīphalāni
Vocative श्रोणीफल śroṇīphala
श्रोणीफले śroṇīphale
श्रोणीफलानि śroṇīphalāni
Accusative श्रोणीफलम् śroṇīphalam
श्रोणीफले śroṇīphale
श्रोणीफलानि śroṇīphalāni
Instrumental श्रोणीफलेन śroṇīphalena
श्रोणीफलाभ्याम् śroṇīphalābhyām
श्रोणीफलैः śroṇīphalaiḥ
Dative श्रोणीफलाय śroṇīphalāya
श्रोणीफलाभ्याम् śroṇīphalābhyām
श्रोणीफलेभ्यः śroṇīphalebhyaḥ
Ablative श्रोणीफलात् śroṇīphalāt
श्रोणीफलाभ्याम् śroṇīphalābhyām
श्रोणीफलेभ्यः śroṇīphalebhyaḥ
Genitive श्रोणीफलस्य śroṇīphalasya
श्रोणीफलयोः śroṇīphalayoḥ
श्रोणीफलानाम् śroṇīphalānām
Locative श्रोणीफले śroṇīphale
श्रोणीफलयोः śroṇīphalayoḥ
श्रोणीफलेषु śroṇīphaleṣu