Sanskrit tools

Sanskrit declension


Declension of श्रोणीसूत्र śroṇīsūtra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रोणीसूत्रम् śroṇīsūtram
श्रोणीसूत्रे śroṇīsūtre
श्रोणीसूत्राणि śroṇīsūtrāṇi
Vocative श्रोणीसूत्र śroṇīsūtra
श्रोणीसूत्रे śroṇīsūtre
श्रोणीसूत्राणि śroṇīsūtrāṇi
Accusative श्रोणीसूत्रम् śroṇīsūtram
श्रोणीसूत्रे śroṇīsūtre
श्रोणीसूत्राणि śroṇīsūtrāṇi
Instrumental श्रोणीसूत्रेण śroṇīsūtreṇa
श्रोणीसूत्राभ्याम् śroṇīsūtrābhyām
श्रोणीसूत्रैः śroṇīsūtraiḥ
Dative श्रोणीसूत्राय śroṇīsūtrāya
श्रोणीसूत्राभ्याम् śroṇīsūtrābhyām
श्रोणीसूत्रेभ्यः śroṇīsūtrebhyaḥ
Ablative श्रोणीसूत्रात् śroṇīsūtrāt
श्रोणीसूत्राभ्याम् śroṇīsūtrābhyām
श्रोणीसूत्रेभ्यः śroṇīsūtrebhyaḥ
Genitive श्रोणीसूत्रस्य śroṇīsūtrasya
श्रोणीसूत्रयोः śroṇīsūtrayoḥ
श्रोणीसूत्राणाम् śroṇīsūtrāṇām
Locative श्रोणीसूत्रे śroṇīsūtre
श्रोणीसूत्रयोः śroṇīsūtrayoḥ
श्रोणीसूत्रेषु śroṇīsūtreṣu