Sanskrit tools

Sanskrit declension


Declension of श्रोण्य śroṇya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रोण्यः śroṇyaḥ
श्रोण्यौ śroṇyau
श्रोण्याः śroṇyāḥ
Vocative श्रोण्य śroṇya
श्रोण्यौ śroṇyau
श्रोण्याः śroṇyāḥ
Accusative श्रोण्यम् śroṇyam
श्रोण्यौ śroṇyau
श्रोण्यान् śroṇyān
Instrumental श्रोण्येन śroṇyena
श्रोण्याभ्याम् śroṇyābhyām
श्रोण्यैः śroṇyaiḥ
Dative श्रोण्याय śroṇyāya
श्रोण्याभ्याम् śroṇyābhyām
श्रोण्येभ्यः śroṇyebhyaḥ
Ablative श्रोण्यात् śroṇyāt
श्रोण्याभ्याम् śroṇyābhyām
श्रोण्येभ्यः śroṇyebhyaḥ
Genitive श्रोण्यस्य śroṇyasya
श्रोण्ययोः śroṇyayoḥ
श्रोण्यानाम् śroṇyānām
Locative श्रोण्ये śroṇye
श्रोण्ययोः śroṇyayoḥ
श्रोण्येषु śroṇyeṣu