Sanskrit tools

Sanskrit declension


Declension of श्रोतव्या śrotavyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रोतव्या śrotavyā
श्रोतव्ये śrotavye
श्रोतव्याः śrotavyāḥ
Vocative श्रोतव्ये śrotavye
श्रोतव्ये śrotavye
श्रोतव्याः śrotavyāḥ
Accusative श्रोतव्याम् śrotavyām
श्रोतव्ये śrotavye
श्रोतव्याः śrotavyāḥ
Instrumental श्रोतव्यया śrotavyayā
श्रोतव्याभ्याम् śrotavyābhyām
श्रोतव्याभिः śrotavyābhiḥ
Dative श्रोतव्यायै śrotavyāyai
श्रोतव्याभ्याम् śrotavyābhyām
श्रोतव्याभ्यः śrotavyābhyaḥ
Ablative श्रोतव्यायाः śrotavyāyāḥ
श्रोतव्याभ्याम् śrotavyābhyām
श्रोतव्याभ्यः śrotavyābhyaḥ
Genitive श्रोतव्यायाः śrotavyāyāḥ
श्रोतव्ययोः śrotavyayoḥ
श्रोतव्यानाम् śrotavyānām
Locative श्रोतव्यायाम् śrotavyāyām
श्रोतव्ययोः śrotavyayoḥ
श्रोतव्यासु śrotavyāsu