Sanskrit tools

Sanskrit declension


Declension of श्रोतव्य śrotavya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रोतव्यम् śrotavyam
श्रोतव्ये śrotavye
श्रोतव्यानि śrotavyāni
Vocative श्रोतव्य śrotavya
श्रोतव्ये śrotavye
श्रोतव्यानि śrotavyāni
Accusative श्रोतव्यम् śrotavyam
श्रोतव्ये śrotavye
श्रोतव्यानि śrotavyāni
Instrumental श्रोतव्येन śrotavyena
श्रोतव्याभ्याम् śrotavyābhyām
श्रोतव्यैः śrotavyaiḥ
Dative श्रोतव्याय śrotavyāya
श्रोतव्याभ्याम् śrotavyābhyām
श्रोतव्येभ्यः śrotavyebhyaḥ
Ablative श्रोतव्यात् śrotavyāt
श्रोतव्याभ्याम् śrotavyābhyām
श्रोतव्येभ्यः śrotavyebhyaḥ
Genitive श्रोतव्यस्य śrotavyasya
श्रोतव्ययोः śrotavyayoḥ
श्रोतव्यानाम् śrotavyānām
Locative श्रोतव्ये śrotavye
श्रोतव्ययोः śrotavyayoḥ
श्रोतव्येषु śrotavyeṣu