Sanskrit tools

Sanskrit declension


Declension of श्रोतस् śrotas, n.

Reference(s): Müller p. 71, §165 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative श्रोतः śrotaḥ
श्रोतसी śrotasī
श्रोतांसि śrotāṁsi
Vocative श्रोतः śrotaḥ
श्रोतसी śrotasī
श्रोतांसि śrotāṁsi
Accusative श्रोतः śrotaḥ
श्रोतसी śrotasī
श्रोतांसि śrotāṁsi
Instrumental श्रोतसा śrotasā
श्रोतोभ्याम् śrotobhyām
श्रोतोभिः śrotobhiḥ
Dative श्रोतसे śrotase
श्रोतोभ्याम् śrotobhyām
श्रोतोभ्यः śrotobhyaḥ
Ablative श्रोतसः śrotasaḥ
श्रोतोभ्याम् śrotobhyām
श्रोतोभ्यः śrotobhyaḥ
Genitive श्रोतसः śrotasaḥ
श्रोतसोः śrotasoḥ
श्रोतसाम् śrotasām
Locative श्रोतसि śrotasi
श्रोतसोः śrotasoḥ
श्रोतःसु śrotaḥsu
श्रोतस्सु śrotassu