Sanskrit tools

Sanskrit declension


Declension of श्रोतु śrotu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रोतुः śrotuḥ
श्रोतू śrotū
श्रोतवः śrotavaḥ
Vocative श्रोतो śroto
श्रोतू śrotū
श्रोतवः śrotavaḥ
Accusative श्रोतुम् śrotum
श्रोतू śrotū
श्रोतून् śrotūn
Instrumental श्रोतुना śrotunā
श्रोतुभ्याम् śrotubhyām
श्रोतुभिः śrotubhiḥ
Dative श्रोतवे śrotave
श्रोतुभ्याम् śrotubhyām
श्रोतुभ्यः śrotubhyaḥ
Ablative श्रोतोः śrotoḥ
श्रोतुभ्याम् śrotubhyām
श्रोतुभ्यः śrotubhyaḥ
Genitive श्रोतोः śrotoḥ
श्रोत्वोः śrotvoḥ
श्रोतूनाम् śrotūnām
Locative श्रोतौ śrotau
श्रोत्वोः śrotvoḥ
श्रोतुषु śrotuṣu