Sanskrit tools

Sanskrit declension


Declension of श्रोतुराति śroturāti, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रोतुरातिः śroturātiḥ
श्रोतुराती śroturātī
श्रोतुरातयः śroturātayaḥ
Vocative श्रोतुराते śroturāte
श्रोतुराती śroturātī
श्रोतुरातयः śroturātayaḥ
Accusative श्रोतुरातिम् śroturātim
श्रोतुराती śroturātī
श्रोतुरातीन् śroturātīn
Instrumental श्रोतुरातिना śroturātinā
श्रोतुरातिभ्याम् śroturātibhyām
श्रोतुरातिभिः śroturātibhiḥ
Dative श्रोतुरातये śroturātaye
श्रोतुरातिभ्याम् śroturātibhyām
श्रोतुरातिभ्यः śroturātibhyaḥ
Ablative श्रोतुरातेः śroturāteḥ
श्रोतुरातिभ्याम् śroturātibhyām
श्रोतुरातिभ्यः śroturātibhyaḥ
Genitive श्रोतुरातेः śroturāteḥ
श्रोतुरात्योः śroturātyoḥ
श्रोतुरातीनाम् śroturātīnām
Locative श्रोतुरातौ śroturātau
श्रोतुरात्योः śroturātyoḥ
श्रोतुरातिषु śroturātiṣu