| Singular | Dual | Plural |
Nominative |
श्रोतुरातिः
śroturātiḥ
|
श्रोतुराती
śroturātī
|
श्रोतुरातयः
śroturātayaḥ
|
Vocative |
श्रोतुराते
śroturāte
|
श्रोतुराती
śroturātī
|
श्रोतुरातयः
śroturātayaḥ
|
Accusative |
श्रोतुरातिम्
śroturātim
|
श्रोतुराती
śroturātī
|
श्रोतुरातीन्
śroturātīn
|
Instrumental |
श्रोतुरातिना
śroturātinā
|
श्रोतुरातिभ्याम्
śroturātibhyām
|
श्रोतुरातिभिः
śroturātibhiḥ
|
Dative |
श्रोतुरातये
śroturātaye
|
श्रोतुरातिभ्याम्
śroturātibhyām
|
श्रोतुरातिभ्यः
śroturātibhyaḥ
|
Ablative |
श्रोतुरातेः
śroturāteḥ
|
श्रोतुरातिभ्याम्
śroturātibhyām
|
श्रोतुरातिभ्यः
śroturātibhyaḥ
|
Genitive |
श्रोतुरातेः
śroturāteḥ
|
श्रोतुरात्योः
śroturātyoḥ
|
श्रोतुरातीनाम्
śroturātīnām
|
Locative |
श्रोतुरातौ
śroturātau
|
श्रोतुरात्योः
śroturātyoḥ
|
श्रोतुरातिषु
śroturātiṣu
|