Singular | Dual | Plural | |
Nominative |
श्रोतुराति
śroturāti |
श्रोतुरातिनी
śroturātinī |
श्रोतुरातीनि
śroturātīni |
Vocative |
श्रोतुराते
śroturāte श्रोतुराति śroturāti |
श्रोतुरातिनी
śroturātinī |
श्रोतुरातीनि
śroturātīni |
Accusative |
श्रोतुराति
śroturāti |
श्रोतुरातिनी
śroturātinī |
श्रोतुरातीनि
śroturātīni |
Instrumental |
श्रोतुरातिना
śroturātinā |
श्रोतुरातिभ्याम्
śroturātibhyām |
श्रोतुरातिभिः
śroturātibhiḥ |
Dative |
श्रोतुरातिने
śroturātine |
श्रोतुरातिभ्याम्
śroturātibhyām |
श्रोतुरातिभ्यः
śroturātibhyaḥ |
Ablative |
श्रोतुरातिनः
śroturātinaḥ |
श्रोतुरातिभ्याम्
śroturātibhyām |
श्रोतुरातिभ्यः
śroturātibhyaḥ |
Genitive |
श्रोतुरातिनः
śroturātinaḥ |
श्रोतुरातिनोः
śroturātinoḥ |
श्रोतुरातीनाम्
śroturātīnām |
Locative |
श्रोतुरातिनि
śroturātini |
श्रोतुरातिनोः
śroturātinoḥ |
श्रोतुरातिषु
śroturātiṣu |