Sanskrit tools

Sanskrit declension


Declension of श्रोतुराति śroturāti, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रोतुराति śroturāti
श्रोतुरातिनी śroturātinī
श्रोतुरातीनि śroturātīni
Vocative श्रोतुराते śroturāte
श्रोतुराति śroturāti
श्रोतुरातिनी śroturātinī
श्रोतुरातीनि śroturātīni
Accusative श्रोतुराति śroturāti
श्रोतुरातिनी śroturātinī
श्रोतुरातीनि śroturātīni
Instrumental श्रोतुरातिना śroturātinā
श्रोतुरातिभ्याम् śroturātibhyām
श्रोतुरातिभिः śroturātibhiḥ
Dative श्रोतुरातिने śroturātine
श्रोतुरातिभ्याम् śroturātibhyām
श्रोतुरातिभ्यः śroturātibhyaḥ
Ablative श्रोतुरातिनः śroturātinaḥ
श्रोतुरातिभ्याम् śroturātibhyām
श्रोतुरातिभ्यः śroturātibhyaḥ
Genitive श्रोतुरातिनः śroturātinaḥ
श्रोतुरातिनोः śroturātinoḥ
श्रोतुरातीनाम् śroturātīnām
Locative श्रोतुरातिनि śroturātini
श्रोतुरातिनोः śroturātinoḥ
श्रोतुरातिषु śroturātiṣu