Sanskrit tools

Sanskrit declension


Declension of श्रोतृ śrotṛ, n.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative श्रोतृ śrotṛ
श्रोतृणी śrotṛṇī
श्रोतॄणि śrotṝṇi
Vocative श्रोतः śrotaḥ
श्रोतारौ śrotārau
श्रोतारः śrotāraḥ
Accusative श्रोतारम् śrotāram
श्रोतारौ śrotārau
श्रोतॄन् śrotṝn
Instrumental श्रोतृणा śrotṛṇā
श्रोत्रा śrotrā
श्रोतृभ्याम् śrotṛbhyām
श्रोतृभिः śrotṛbhiḥ
Dative श्रोतृणे śrotṛṇe
श्रोत्रे śrotre
श्रोतृभ्याम् śrotṛbhyām
श्रोतृभ्यः śrotṛbhyaḥ
Ablative श्रोतृणः śrotṛṇaḥ
श्रोतुः śrotuḥ
श्रोतृभ्याम् śrotṛbhyām
श्रोतृभ्यः śrotṛbhyaḥ
Genitive श्रोतृणः śrotṛṇaḥ
श्रोतुः śrotuḥ
श्रोतृणोः śrotṛṇoḥ
श्रोत्रोः śrotroḥ
श्रोतॄणाम् śrotṝṇām
Locative श्रोतृणि śrotṛṇi
श्रोतरि śrotari
श्रोतृणोः śrotṛṇoḥ
श्रोत्रोः śrotroḥ
श्रोतृषु śrotṛṣu